Загрузка страницы

Shree Ram Raksha Stotra - Sajjangad ॥ श्रीरामरक्षास्तोत्रम्‌ ॥

राम रक्षास्त्रोत का पाठ करने से भगवान श्री राम के साथ ही उनके भक्त भगवान हनुमान जी भी बहुत प्रसन्न होते है।
॥ श्रीरामरक्षास्तोत्रम्‌ ॥

श्रीगणेशायनम: ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।
अनुष्टुप्‌ छन्द: । सीता शक्ति: ।
श्रीमद्‌हनुमान्‌ कीलकम्‌ ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं ।
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥
वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ ॥

॥ इति ध्यानम्‌ ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।
एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्‌ ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌ ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ ।
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

पातालभूतलव्योम चारिणश्छद्‌मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।
अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

संनद्ध: कवची खड्‌गी चापबाणधरो युवा ।
गच्छन्‌मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ।
अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्‌ ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌
राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्‌ ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌ ।
कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ ।
तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ ।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्‌ ॥
॥ श्री सीतारामचंद्रार्पणमस्तु ॥
Please Like, Comment & Subscribe this Channel😊

Видео Shree Ram Raksha Stotra - Sajjangad ॥ श्रीरामरक्षास्तोत्रम्‌ ॥ канала INFINITE
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
27 декабря 2019 г. 22:03:12
00:09:50
Другие видео канала
नादातून या नाद निर्मितो .... श्रीराम जय राम जय जय रामनादातून या नाद निर्मितो .... श्रीराम जय राम जय जय रामहनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN, Full HD Video I Shree Hanuman Chalisaहनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN, Full HD Video I Shree Hanuman ChalisaSwami Samarth Tarak Mantra by Padmaja Phenany JoglekarSwami Samarth Tarak Mantra by Padmaja Phenany Joglekar|| Shri Ram Raksha stotra|| (11-Time )  रामरक्षा स्तोत्र 11times|| Shri Ram Raksha stotra|| (11-Time ) रामरक्षा स्तोत्र 11timesDainandin Upasana- Sajjan GadDainandin Upasana- Sajjan GadSri Ramachandra Kripalu | Vande Guru Paramparaam | SooryagayathriSri Ramachandra Kripalu | Vande Guru Paramparaam | Sooryagayathriसुबह उठकर जो यह अखंड राम धुन को सुनेगा उसका उद्धार निश्चित है #ShreeRamDhunसुबह उठकर जो यह अखंड राम धुन को सुनेगा उसका उद्धार निश्चित है #ShreeRamDhunBhimrupi Maharudra Stotra | Maruti Stotra  in Marathi with Lyrics | मारुती स्तोत्रBhimrupi Maharudra Stotra | Maruti Stotra in Marathi with Lyrics | मारुती स्तोत्रShree Rampath  श्री रामपाठ (श्री ब्रम्हचैतन्य गोंदवलेकर महाराज)Shree Rampath श्री रामपाठ (श्री ब्रम्हचैतन्य गोंदवलेकर महाराज)श्री रामरक्षा स्तोत्र - Shree Ram Raksha Stotraश्री रामरक्षा स्तोत्र - Shree Ram Raksha StotraGanesha Pancharatnam | Vande Guru Paramparaam | Sooryagayathri & Kuldeep M PaiGanesha Pancharatnam | Vande Guru Paramparaam | Sooryagayathri & Kuldeep M PaiBhimrupi Maharudra || Maruti Stotra Hanuman [ stotra sumnanjali ] By Suresh WadkarBhimrupi Maharudra || Maruti Stotra Hanuman [ stotra sumnanjali ] By Suresh WadkarRam Raksha Stotra (श्री राम रक्षा स्तोत्र) with lyrics by Rajendra Vaishampayan | Ram Raksha FullRam Raksha Stotra (श्री राम रक्षा स्तोत्र) with lyrics by Rajendra Vaishampayan | Ram Raksha FullEvening Prayers | संध्याकाळचे श्लोक | Shubhank Karoti | Maruti Stotra | Ganpati Stotra | नित्य पठणEvening Prayers | संध्याकाळचे श्लोक | Shubhank Karoti | Maruti Stotra | Ganpati Stotra | नित्य पठणRam Raksha 21 Times | श्री राम रक्षा २१ बार पाठ | with lyrics | Complete Stotram ChantingRam Raksha 21 Times | श्री राम रक्षा २१ बार पाठ | with lyrics | Complete Stotram Chantingश्री सूक्त(ऋग्वेद) –रोज कम से कम 1 बार जरूर पढ़ें या सुनें | Sampoorna Shree Suktam | Mani Venkatश्री सूक्त(ऋग्वेद) –रोज कम से कम 1 बार जरूर पढ़ें या सुनें | Sampoorna Shree Suktam | Mani VenkatLord Rama Special Mantra #श्री रामरक्षा स्तोत्रम #Ramraksha Stotram अर्थ सहित #प्रेम प्रकाश दुबेLord Rama Special Mantra #श्री रामरक्षा स्तोत्रम #Ramraksha Stotram अर्थ सहित #प्रेम प्रकाश दुबेKarunashtake|करुणाष्टके|अनुदिन अनुतापें तापलों रामराया|with LyricsKarunashtake|करुणाष्टके|अनुदिन अनुतापें तापलों रामराया|with LyricsShri Manache Shlok/श्री मनाचे श्लोक - भाग 1/ श्लोक १ ते ५२/रवींद्र साठे /With Marathi LyricsShri Manache Shlok/श्री मनाचे श्लोक - भाग 1/ श्लोक १ ते ५२/रवींद्र साठे /With Marathi Lyrics
Яндекс.Метрика