Загрузка страницы

स्वर्णाकर्षण भैरव स्तोत्र(श्री6श्री गुरु श्री शिव दत्त स्मारक गड्डी, जोधपुर) 9414849604.9829335510

अथ श्री स्वर्णाकर्षण भैरव स्तोत्रम् - भगवन् प्रमथाधीश शिवतुल्य पराक्रम । पूर्वमुक्तस्त्व या मन्त्रो भैरवस्य महात्मनः १इदानीं श्रोतुमिच्छामि तस्य स्तोत्रमनुत्तमम् । तत्केनो क्तं पुरा स्तोत्रं पठनात् तस्य किं फलम् २तत्सर्व श्रोतुमिच्छामि ब्रूहि में नन्दिकेश्वर । नन्दिके श्वर उवाच -अयं प्रश्नो महाभाग ! लोकानामुपकारकः ३स्तोत्रं बटुकनाथस्य दुर्लभं भुवनत्रये । सर्वपाप प्रशमनं सर्वसम्पत् प्रदायकम् ४ दारिद्रयनाशनं पुंसामापदाम पहारकम् । अष्टैश्व र्यप्रदं नृणां पराजय विनाशनम् ५महाकीर्तिप्रदं पुंसामसौन्दर्य विना शनम् । स्वर्णा द्यष्ट महासिद्धि प्रदायकमनुत्तमम् ६भुक्तिमुक्तिप्रदं स्तोत्रं भैरवस्य महात्मनः । महाभैरवभक्ताय सेविने निर्धनाय च ७ निजभक्ताय वक्तव्यमन्यथा शाप माप्नुयात् । स्तोत्रमेतद् भैरवस्य ब्रह्म विष्णु शिवात्मकम् ८शृणुष्व रुचितो ब्रह्मन् ! सर्वकाम प्रदायकम् । विनियोग ॐ अस्य श्रीस्वर्णाकर्षण भैरव स्तोत्रमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः स्व र्णाकर्षण भैरव परमात्मा देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम सर्वकामसिद्ध्यर्थे पाठे विनियोगः । ऋष्यादिन्यास ब्रह्मर्षये नमः ( शिरसि ), अनुष्टुप्छन्द से नमः (मुखे), स्वर्णाकर्षण भैरवपरमात्मने नमः (हृदये), ह्रीं बीजाय नमः (गुह्ये), क्लीं शक्तये नमः (पादयोः), सः कीलकाय नमः (नाभौ), विनियोगाय नमः (सर्वाङगे) कर न्यास - ह्रां अंगुष्ठाभ्यां नमः । ह्रीं - तर्जनीभ्यां नमः । ह्रूं - मध्यमाभ्यां नमः । हैं - अनामिकाभ्यां नमः । हौं - कनिष्ठिकाभ्यां नमः । ह्र - करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यास - ह्रां हृद याय नमः ह्रीं - शिरसे स्वाहा । ह्रूं - शिखायै वषट । हैं - कवचाय हुम् । हौं - नेत्रत्रयाय वौषट् । ह्र - अस्त्राय फट । (४) ध्यानम् पारिजात द्रुमान्तरे, स्थिते माणिक्य मण्डपे । सिंहासनगतं वन्दे, भैरवं स्वर्णदायकम् ॥ गाङ्गेयपात्रं डमरूं त्रिशूलं, वरं करैः सन्दघतं त्रिनेत्रम् । देव्यां युतं तप्तसुवर्णवर्णं , स्वर्णाकृषं ' भैरवमाश्रयामि ॥ मुद्रा - कमण्डलु - डमरु - त्रिशूल - वर - मुद्रा दर्शयेत् । मूल-स्तोत्र पाठः ॐ नमस्ते भैरवाय ब्रह्मविष्णु - शिवात्मने । नमस्त्रैलोक्य वन्याय वरदाय वरात्मने १रत्नसिंहासनस्थाय दिव्याभरणशोभिने । दिव्यमाल्य विभू षाय नमस्ते दिव्यमूर्तये २नमस्तेऽनेकहस्ताय अनेकशिरसे नमः । नमस्तेऽनेकनेत्राय अनेकविभवे नमः ३ नमस्तेऽनेककण्ठाय अनेकांसाय ते नमः । नमस्तेऽनेकपार्श्वाय नमस्ते दिव्यतेजसे ४अनेकायुधयुक्ताय अनेक सुरसेविने । अनेक गुणयुक्ताय महादेवा य ते नमः ५ नमो दारिद्रयकालाय महासम्पत्प्रदायिने । श्रीभैरवी संयुक्ताय त्रिलोकेशाय ते नमः ६दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः । नमोऽस्तु दैत्यकालाय पापका लाय ते नमः ७सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे । अजिताय नमस्तुभ्यं जितामि त्राय ते नमः ८नमस्ते रुद्ररूपाय महावीराय ते नमः । नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ९ नमस्ते घोरघोराय विश्वघोराय ते नमः। नमः उग्राय शान्ताय भक्तानां शान्ति दायिन १० गुरवे सर्वलोकाना नमः प्रणवरूपिणे। नमस्ते वाग्भवाख्याय दीर्घकामाय ते न मः ११नमस्ते कामराजाय योषित्कामाय ते नमः।दीर्घमायास्वरूपाय महामायाय ते न मः १२ सृष्टिमाया स्वरूपाय विसर्गसमयाय ते । सुरलोक सुपूज्याय आपदुद्धार णाय च १३नमो नमो भैरवाय महादारिद्रयनाशिने । उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः १४नमोऽजामलबद्धाय नमो लोकेश्वराय ते । स्वर्णाकर्षण शीलाय भैरवाय नमो नमः १५मम दारिद्रयविद्वेष णाय लक्ष्याय ते नमः । नमो लोकत्रयेशाय स्वानन्द - निहिताय ते १६नमः श्रीबीजरूपाय सर्वकाम प्रदायिने । नमो महाभैरवाय श्रीभैरव नमो नमः १७धनाध्यक्ष नमस्तुभयं शरण्याय नमो नमः । नमः प्रसन्नरूपाय आदिदेवाय ते नमः १८नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे । नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः १९नमः सुवर्णवर्णाय महापुण्याय ते नमः । नमो शुद्धाय बुद्धाय नमः संसारतारिणे ॥२०॥ नमो देवाय गुह्याय प्रचलाय नमो नमः । नमस्ते बालरूपाय परेषां बलनाशिने ॥२१॥ नमस्ते स्वर्णसंस्थाय नमो भूतलवासिने । नमः पातालवासाय अनाधाराय ते नमः ॥२२॥ नमो नमस्ते शान्ताय अनन्ताय नमो नमः । द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ॥२३॥ नमोऽणिमादि सिद्धाय स्वर्णहस्ताय ते नमः । पूर्णचन्द्र प्रतीकाशवदनाम्भोज शोभिने ॥२४॥ नमस्तेस्तु स्वरूपाय स्वर्णालङ्कारशोभिने । नमः स्वर्णाकर्षणाय स्वर्णाभय नमो नमः ॥२५॥ नमस्ते स्वर्णकण्ठाय स्वर्णाभाम्बरधारिणे । स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ॥२६॥ नमः स्वर्णाभपादाय स्वर्णकाञ्चीसुशोभिने । नमस्ते स्वर्णजंघाय भक्त कामदुधात्मने ॥२७॥ नमस्ते स्वर्णभक्ताय कल्पवृक्षस्वरूपिणे । चिन्तामणिस्वरूपाय नमो ब्रह्मादि सेविने ॥२८॥ कल्पद्रुमाधःसंस्थाय बहुस्वर्ण प्रदायिने । नमो हेमाकर्षणाय भैरवाय नमो नमः २९स्तवेनानेन सन्तुष्टो भव लोकेश भैरव । पश्य मां करुणादृष्ट्या शरणागतवत्सल ३०फलश्रुतिः -श्रीमहाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् । मन्त्रात्मकं महापुण्यं सर्वैश्वर्य प्रदायकम् ३१यःपठेन्नित्यमेकाग्रं पातकैः स प्रमुच्यते । लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ३२चिन्तामणिमवाप्नोति धेनुं कल्पतरूं ध्रुवम् । स्वर्ण राशिमवाप्नोति शीघ्रमेव स मानवः ३३त्रिसन्ध्यं यः पठेत् स्तोत्रं दशावृत्त्या नरोत्तमः। स्वप्ने श्रीभैरवस्तस्य साक्षाद् भूत्वा जगद्गुरुः ३४स्वर्णराशिं ददात्स्यस्मै तत्क्षणं ना स्ति संशयः । अष्टावृत्त्या पठेद् यस्तु सन्ध्यायां वा नरोत्तमः ३५लभते सकलान् कामा न् सप्ताहान्नात्र संशयः । सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ३६लोकत्रयं वशी कुर्यादचलां श्रियमाप्नुयात् । न भयं विद्यते क्वापि विषभूतादि सम्भवम् ३७नियन्ते शत्रवस्तस्य ह्यलक्ष्मी नाशमाप्नुयात् । अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ३८अष्ट पञ्चाशद् वर्णाढ्यो मन्त्रराजः प्रकीर्तितः । दारिद्रयदुःखशमनः स्वर्णाकर्षण कारकः ३९य एनं सञ्जपेद् श्रीमान् स्तोत्रं वा प्रपठेत् सदा । महाभैरव सायुज्यं सोऽन्तकाले लभेद् ध्रुवम् ४०

Видео स्वर्णाकर्षण भैरव स्तोत्र(श्री6श्री गुरु श्री शिव दत्त स्मारक गड्डी, जोधपुर) 9414849604.9829335510 канала Kavita RK Vyas Palji
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
9 апреля 2020 г. 21:21:39
00:09:43
Другие видео канала
संपुटित श्री सूक्तं (श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर ) 9414849604 , 9829335510संपुटित श्री सूक्तं (श्री ६ श्री गुरु श्री शिवदत्त स्मारक गड्डी, जोधपुर ) 9414849604 , 9829335510महाकालभैरव अष्टकम - Mahakaal Bhairav Ashtakam with Hindi Lyrics (Easy Recitation Series)महाकालभैरव अष्टकम - Mahakaal Bhairav Ashtakam with Hindi Lyrics (Easy Recitation Series)Sri Swarnakarshana Bhairava Sahasranama StotramSri Swarnakarshana Bhairava Sahasranama StotramSwarnaakarshan bhairav mantra sadhana for blessing of mahalakshmi and lord kubera.Swarnaakarshan bhairav mantra sadhana for blessing of mahalakshmi and lord kubera.|| पाशुपतास्त्र स्तोत्रं || || PASHUPATASTRA STOTRAM || Divya Aastha Mantra|| पाशुपतास्त्र स्तोत्रं || || PASHUPATASTRA STOTRAM || Divya Aastha Mantraरुद्री स्वस्ति पाठरुद्री स्वस्ति पाठश्री विष्णु सहस्रनाम स्तोत्र(श्री शिवदत्त स्मारक गड्डी, जोधपुर )श्री विष्णु सहस्रनाम स्तोत्र(श्री शिवदत्त स्मारक गड्डी, जोधपुर )#सरलनुस्खे | ऐसी स्तुति सुनने से धन धान्य मे वृद्धि, भैरो जी की अपार कृपा मिलती है | #vasantvijayji#सरलनुस्खे | ऐसी स्तुति सुनने से धन धान्य मे वृद्धि, भैरो जी की अपार कृपा मिलती है | #vasantvijayjiभगवान स्वर्णाकर्षण भैरव स्तोत्र एवं लघु मंत्र साधना Swarnakarshan Bhairav Sadhnaभगवान स्वर्णाकर्षण भैरव स्तोत्र एवं लघु मंत्र साधना Swarnakarshan Bhairav SadhnaSwarna Akarshana Bhairav Mantra for Wealth repeated 108 times taken from Rudrayamala TantraSwarna Akarshana Bhairav Mantra for Wealth repeated 108 times taken from Rudrayamala Tantraश्री हनुमान वडवानल स्तोत्र(वनस्थयोगीश्री६श्रीगुरु शिवदत्त स्मारक गड्डी,जोधपुर)94104849604,9829335510श्री हनुमान वडवानल स्तोत्र(वनस्थयोगीश्री६श्रीगुरु शिवदत्त स्मारक गड्डी,जोधपुर)94104849604,9829335510Lord Swarnakarshan Bhairav Mantra Helpful for money and wealthLord Swarnakarshan Bhairav Mantra Helpful for money and wealthश्रीलक्ष्मीनृसिंह ह्रदय स्तोत्र (श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी, जोधपुर ) 9414849604श्रीलक्ष्मीनृसिंह ह्रदय स्तोत्र (श्री ६ श्री गुरु श्री शिव दत्त स्मारक गड्डी, जोधपुर ) 9414849604स्वर्णाकर्षण भैरव धनप्राप्ति अचूक सौम्य शाबर साधना जिसे कोई भी कर सकता है।स्वर्णाकर्षण भैरव धनप्राप्ति अचूक सौम्य शाबर साधना जिसे कोई भी कर सकता है।🌹सभी विपत्तियो को नाश करने वाला। ये शिव कवच एक वार आवश्य सुने।। डॉ वसंत विजयजी महाराज🌹#Shiv_kavach🌹सभी विपत्तियो को नाश करने वाला। ये शिव कवच एक वार आवश्य सुने।। डॉ वसंत विजयजी महाराज🌹#Shiv_kavachरुद्री नवग्रह मंत्रा:रुद्री नवग्रह मंत्रा:Kanakadhara Stotram | कनकधारा स्तोत्रम् | Lakshmi Stotram | Madhvi Madhukar JhaKanakadhara Stotram | कनकधारा स्तोत्रम् | Lakshmi Stotram | Madhvi Madhukar JhaFast Vishnu Sahasranamam 12 मिनट मेंFast Vishnu Sahasranamam 12 मिनट मेंप्रात:स्मरणीय श्लोक (श्री६श्री गुरु श्री शिवदत्त स्मारक गड्डी,जोधपुर)9414849604 , 9829335510प्रात:स्मरणीय श्लोक (श्री६श्री गुरु श्री शिवदत्त स्मारक गड्डी,जोधपुर)9414849604 , 9829335510
Яндекс.Метрика