Загрузка страницы

Devi Kavacham | Bhanumathi Narasimhan | Art Of Living Devi Mantras

Reinforce your health and prosperity with the powerful Devi Kavacham chant, for more impactful mantras, download the Art of Living app: 👉 https://artofliving.app

📒 Devi Kavacham is considered as a powerful stotram (chant) to nullify negative vibes around you. It acts as armour in protecting one from any evil spirits. Devi Kavacham was recited by Lord Brahma to sage Markandeya and consists of 47 slokas. Lord Brahma praises Goddess Parvati in nine different forms of Mother Divine. Lord Brahma solicits each one to recite Devi Kavacham and seek blessings of the Devis.


🎼 Lyrics of Devi Kavacham:

oṃ namaścaṇḍikāyai

nyāsaḥ
asya śrī caṇḍī kavacasya | brahmā ṛṣiḥ | anuṣṭup chandaḥ |
cāmuṇḍā devatā | aṅganyāsokta mātaro bījam | navāvaraṇo mantraśaktiḥ | digbandha devatāḥ tatvam | śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ||

oṃ namaścaṇḍikāyai

mārkaṇḍeya uvāca |
oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām |
yanna kasyacidākhyātaṃ tanme brūhi pitāmaha || 1 ||

brahmovāca |
asti guhyatamaṃ vipra sarvabhūtopakārakam |
devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune || 2 ||

prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī |
tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam || 3 ||

pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca |
saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||

navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 ||

agninā dahyamānastu śatrumadhye gato raṇe |
viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ || 6 ||

na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe |
nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi || 7 ||

yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate |
ye tvāṃ smaranti deveśi rakṣase tānnasaṃśayaḥ || 8 ||

pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā devī padmahastā haripriyā || 10 ||

śvetarūpadharā devī īśvarī vṛṣavāhanā |
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||

ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ |
nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ || 12 ||

dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ |
śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 ||

kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca |
kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam || 14 ||

daityānāṃ dehanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai || 15 ||

namaste‌உstu mahāraudre mahāghoraparākrame |
mahābale mahotsāhe mahābhayavināśini || 16 ||

trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini |
prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā || 17 ||

dakṣiṇe‌உvatu vārāhī nairṛtyāṃ khaḍgadhāriṇī |
pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī || 18 ||

udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī |
ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā || 19 ||

evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā |
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ || 20 ||

ajitā vāmapārśve tu dakṣiṇe cāparājitā |
śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā || 21 ||

mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī |
trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike || 22 ||

śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī |
kapolau kālikā rakṣetkarṇamūle tu śāṅkarī || 23 ||

nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā |
adhare cāmṛtakalā jihvāyāṃ ca sarasvatī || 24 ||

dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā |
ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 25 ||

kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgaḷā |
grīvāyāṃ bhadrakāḷī ca pṛṣṭhavaṃśe dhanurdharī || 26 ||

nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī |
skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī || 27 ||

hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca |
nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī || 28 ||

stanau rakṣenmahādevī manaḥśokavināśinī |
hṛdaye lalitā devī udare śūladhāriṇī || 29 ||

nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā |
pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī || 30 ||

kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī |
jaṅghe mahābalā rakṣetsarvakāmapradāyinī || 31 ||

gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī |
pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī || 32 ||

nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī |
romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā || 33 ||

raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī |
antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī || 34 ||

padmāvatī padmakośe kaphe cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu || 35 ||

śukraṃ brahmāṇi! me rakṣecchāyāṃ chatreśvarī tathā |
ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī || 36 ||

#DeviKavacham #DeviBhajans #ArtofLivingBhajans

-

About The Art of Living:
Founded in 1981 by Gurudev Sri Sri Ravi Shankar, The Art of Living is an educational and humanitarian movement engaged in stress-management and service initiatives. The organization operates globally in 156 countries and has touched the lives of over 450 million people.

-

Listen to ancient, powerful chants and hymns only on the Art of Living App, download now:
👉 https://artofliving.app

Видео Devi Kavacham | Bhanumathi Narasimhan | Art Of Living Devi Mantras канала The Art of Living
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
10 сентября 2016 г. 10:44:12
00:15:27
Другие видео канала
Sri Lakshmi Devi Sahasranama StotramSri Lakshmi Devi Sahasranama StotramThe Best of Bhanumathi Narsimhan | Art of Living BhajansThe Best of Bhanumathi Narsimhan | Art of Living BhajansPowerful Shiva Rudram Chanting | The Art of Living Chants | Powerful Shiva Mantra | MahashivratriPowerful Shiva Rudram Chanting | The Art of Living Chants | Powerful Shiva Mantra | MahashivratriDevi Kavacham - Argala Stotram - Kilak Stotram - Saptashati Stotram with Sanskrit  lyricsDevi Kavacham - Argala Stotram - Kilak Stotram - Saptashati Stotram with Sanskrit lyricsDevi Kavacham (Armor of Goddess) Mantra With Translations | Bhanu Didi | Devi Kavach with LyricsDevi Kavacham (Armor of Goddess) Mantra With Translations | Bhanu Didi | Devi Kavach with LyricsTop 10 Devi Bhajans by Art of Living | Non-Stop Best Devi Bhajans | Navratri SongsTop 10 Devi Bhajans by Art of Living | Non-Stop Best Devi Bhajans | Navratri Songs"Kalabhairava Ashtakam" With Lyrics | Sacred Chants of Kala Bhairava Stotram"Kalabhairava Ashtakam" With Lyrics | Sacred Chants of Kala Bhairava StotramDevi Kavacham | देवी कवच | ദേവീ കവചം | Kavalam Srikumar |Devi Kavacham | देवी कवच | ദേവീ കവചം | Kavalam Srikumar |108 OM Namah Shivaya Chants108 OM Namah Shivaya ChantsSri Lalitha Sahasranamam | ललिता सहस्त्रनाम | Bhanu Didi Chants | Devi Chants Art of LivingSri Lalitha Sahasranamam | ललिता सहस्त्रनाम | Bhanu Didi Chants | Devi Chants Art of LivingAigiri Nandini With Lyrics | Mahishasura Mardini | Rajalakshmee Sanjay | महिषासुर मर्दिनी स्तोत्रAigiri Nandini With Lyrics | Mahishasura Mardini | Rajalakshmee Sanjay | महिषासुर मर्दिनी स्तोत्रKanakadhara Stotram I Uthara Unnikrishnan I With Lyrics & Meaning In EnglishKanakadhara Stotram I Uthara Unnikrishnan I With Lyrics & Meaning In EnglishVishnu Sahasranamam Full Version OriginalVishnu Sahasranamam Full Version OriginalGuru Paduka Stotram 🙏Guru Paduka Stotram 🙏Argala Stotram | Lyrics | Bhanumathi Narasimhan | Art Of LivingArgala Stotram | Lyrics | Bhanumathi Narasimhan | Art Of LivingOm Namah Shivaya From Popular Art of Living Bhajan by Rishi Nitya PragyaOm Namah Shivaya From Popular Art of Living Bhajan by Rishi Nitya PragyaPowerful Navratri Mantras & Chants | Argala Stotram | Devi Kavacham | Art of Living Navratri 2021Powerful Navratri Mantras & Chants | Argala Stotram | Devi Kavacham | Art of Living Navratri 2021Shivoham Shivoham | शिवोहम शिवोहम | Chitra Roy | #ArtofLivingBhajan | VERY BEAUTIFUL SONGShivoham Shivoham | शिवोहम शिवोहम | Chitra Roy | #ArtofLivingBhajan | VERY BEAUTIFUL SONGSri Lalitha Sahasranamam Full With Lyrics - Lalita Devi Stotram - Rajalakshmee Sanjay - DevotionalSri Lalitha Sahasranamam Full With Lyrics - Lalita Devi Stotram - Rajalakshmee Sanjay - Devotional
Яндекс.Метрика