Загрузка страницы

श्री एकदन्त गणेश स्तोत्रम् || Shri Ekadanta Ganesh Stotram : with Lyrics

Title - Ekdant Ganesh Stotram
Singer - Shubhangi Joshi
Copyrights - Bhakti Vision Entertainment

एकदंतगणेशस्तोत्रम्

श्रीगणेशाय नमः ।

मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।

भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।

तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥

देवर्षय ऊचुः

सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् ।

अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥

अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् ।

हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥

विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।

सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥

स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया ।

तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥

त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।

नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७॥

त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।

सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥

ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै ।

आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९॥

तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।

अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥

ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।

सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥

तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव ।

सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२॥

सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् ।

तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥

जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।

तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥

एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।

बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।

आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६॥

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।

त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७॥

यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः ।

सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥

यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।

यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९॥

यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः ।

यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।

यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥

सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२॥

यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति ।

अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥

गृत्समद उवाच

एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै ।

तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥

स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै ।

जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥

एकदन्त उवाच

प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल ।

वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥

भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।

भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।

पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८॥

गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् ।

भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥

मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।

पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३०॥

एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् ।

पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१॥

न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् ।

असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥

नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः ।

तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३॥

एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः ।

ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४॥

॥ इति श्री एकदन्तस्तोत्रं सम्पूर्णम् ॥
LIKE | COMMENT | SHARE | SUBSCRIBE

Видео श्री एकदन्त गणेश स्तोत्रम् || Shri Ekadanta Ganesh Stotram : with Lyrics канала Bhakti Marathi
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
19 января 2021 г. 5:13:22
00:10:32
Другие видео канала
Agga Chal Chal Jau Ashadi Vaarila |  Vithhal Marathi Bhaktigeet | अगं चल चल जाऊ आषाडी वारीलाAgga Chal Chal Jau Ashadi Vaarila | Vithhal Marathi Bhaktigeet | अगं चल चल जाऊ आषाडी वारीला✨Hare Ram Hare Ram Ram Ram Hare Hare Lofi Song✨| {Full Energetic Beats} | #ram✨Hare Ram Hare Ram Ram Ram Hare Hare Lofi Song✨| {Full Energetic Beats} | #ram5000 year old vedic Shanti Mantra 😌😌😌.Best for Meditation and Yoga5000 year old vedic Shanti Mantra 😌😌😌.Best for Meditation and YogaSantan Prapti Mantra - Most Powerful Putra Prapti Ganesh Mantra For Child - पुत्र प्राप्ति मंत्रSantan Prapti Mantra - Most Powerful Putra Prapti Ganesh Mantra For Child - पुत्र प्राप्ति मंत्रकरीतो प्रेमे तुज निरांजन | Karito Preme Tuz Niranjan | दत्ताची दुर्मिळ आरती | Dattachi Durmil Aartiकरीतो प्रेमे तुज निरांजन | Karito Preme Tuz Niranjan | दत्ताची दुर्मिळ आरती | Dattachi Durmil Aarti108 times ।। ॐ नमो भगवते वासुदेवाय।। महामंत्र जाप : सुख समृद्धि दायक - Om Namo Bhagavate Vasudevaya108 times ।। ॐ नमो भगवते वासुदेवाय।। महामंत्र जाप : सुख समृद्धि दायक - Om Namo Bhagavate Vasudevayaनकारात्मक ऊर्जा नाशक मंत्र : VERY POWERFUL MANTRA AGAINST NEGATIVE FORCES, REMOVE BLACK MAGICनकारात्मक ऊर्जा नाशक मंत्र : VERY POWERFUL MANTRA AGAINST NEGATIVE FORCES, REMOVE BLACK MAGICपापनाशक दुर्गा मंत्र : Paapnashak Durga Mantra : शक्तिशाली सर्व पाप नाशक स्तोत्रपापनाशक दुर्गा मंत्र : Paapnashak Durga Mantra : शक्तिशाली सर्व पाप नाशक स्तोत्रश्री महालक्ष्मी 108 अष्टोत्तरम् : श्री लक्ष्मी अष्टोत्तर शतनामावली – 108 Names of Goddess Laxmiश्री महालक्ष्मी 108 अष्टोत्तरम् : श्री लक्ष्मी अष्टोत्तर शतनामावली – 108 Names of Goddess Laxmiपंचप्राण हे आतुर झाले..!!  करण्या तव आरती..!! स्वामी सर्मथांची दुर्मिळ आरती | Swami Samarth Aartiपंचप्राण हे आतुर झाले..!! करण्या तव आरती..!! स्वामी सर्मथांची दुर्मिळ आरती | Swami Samarth AartiBhimrupi Maharudra Stotra | Maruti Stotra in Marathi with Lyrics | भीमरूपी महारुद्रा मारुती स्तोत्रBhimrupi Maharudra Stotra | Maruti Stotra in Marathi with Lyrics | भीमरूपी महारुद्रा मारुती स्तोत्रमनाला प्रसन्न करणारे मायाक्का देवी भक्तिगीते । जाऊ करंड्या लाडीला | Jau Karandya Laadilaमनाला प्रसन्न करणारे मायाक्का देवी भक्तिगीते । जाऊ करंड्या लाडीला | Jau Karandya Laadilaविठ्ठल नामस्मरण 1008 वेळा | विठ्ठल नाम जप | Vitthal Vitthal Naam Jap | Vitthal Vitthal Naam Smaranविठ्ठल नामस्मरण 1008 वेळा | विठ्ठल नाम जप | Vitthal Vitthal Naam Jap | Vitthal Vitthal Naam Smaranजोतिबाची सासनकाठी । जोतिबा भक्तीगीत | Jyotibachi Sasankathi | Jyotiba Bhaktigeetजोतिबाची सासनकाठी । जोतिबा भक्तीगीत | Jyotibachi Sasankathi | Jyotiba Bhaktigeetखरसुंडी चा राजा तुझे वेड हे लागले | Tujha Naamache Dhyaan He Lagale | Sidhnath Kharsundi Bhaktigeetखरसुंडी चा राजा तुझे वेड हे लागले | Tujha Naamache Dhyaan He Lagale | Sidhnath Kharsundi BhaktigeetDurga Saptshati - Argala StotramDurga Saptshati - Argala Stotramश्री हनुमत् लांगुलास्त्र शत्रुंजय स्तोत्र- मालामंत्रासहीत- सर्व प्रकारे शत्रुंपासून संरक्षण व आरोग्यश्री हनुमत् लांगुलास्त्र शत्रुंजय स्तोत्र- मालामंत्रासहीत- सर्व प्रकारे शत्रुंपासून संरक्षण व आरोग्यShree Ganesh Ashtottar Shatnaam Stotram | GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGYShree Ganesh Ashtottar Shatnaam Stotram | GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGYओवाळू आरती श्रीदत्तराया | Ovalu Aarti Shree Dattaraya | Shree Dattatray Prabhu Aarti with Lyricsओवाळू आरती श्रीदत्तराया | Ovalu Aarti Shree Dattaraya | Shree Dattatray Prabhu Aarti with LyricsShree Vishnu Stotra | श्री विष्णू स्तोत्र मराठी | Shri Vishnu Stotra in MarathiShree Vishnu Stotra | श्री विष्णू स्तोत्र मराठी | Shri Vishnu Stotra in Marathiहनुमान जयंती स्पेशल - काळजाला स्पर्श करणारी श्री हनुमान कथा | Shree Hanuman Katha | Geet Hanumanहनुमान जयंती स्पेशल - काळजाला स्पर्श करणारी श्री हनुमान कथा | Shree Hanuman Katha | Geet Hanuman
Яндекс.Метрика