Загрузка страницы

द्वादश ज्योतिर्लिंग स्तोत्रम् 108 बार | Dwadash Jyotirlinga Stotram 108 Times Fast Chanting

द्वादश ज्योतिर्लिंग स्तोत्रम् 108 बार | Dwadash Jyotirlinga Stotram 108 Times Fast Chanting

द्वादश ज्योतिर्लिंग स्तोत्रम्

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालम् ॐकारममलेश्वरम्॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥:
द्वादश ज्योतिर्लिंग स्तोत्रम् हिंदी, द्वादश ज्योतिर्लिंग नाम, 12 ज्योतिर्लिंग के नाम और स्थान, dwadash jyotirling mantra, द्वादश ज्योतिर्लिंग मंत्र

Видео द्वादश ज्योतिर्लिंग स्तोत्रम् 108 बार | Dwadash Jyotirlinga Stotram 108 Times Fast Chanting канала Ancient Vedic chanting
द्वादश ज्योतिर्लिंग स्तोत्रम् 108 बार, Dwadash Jyotirlinga Stotram 108 Times Fast Chanting, Dwadash Jyotirlinga Stotram, Dwadasha Jyotirlinga Stotra, Dwadasha Jyotirlinga Stotram Fast, द्वादश ज्योतिर्लिंग स्तोत्रम्, द्वादश ज्योतिर्लिंग स्तोत्र, द्वादश ज्योतिर्लिंग स्तोत्र 108 बार, द्वादश ज्योतिर्लिंग, Ancient Vedic Chanting, द्वादश ज्योतिर्लिंग स्तोत्रम् हिंदी, द्वादश ज्योतिर्लिंग नाम, 12 ज्योतिर्लिंग के नाम और स्थान, dwadash jyotirling mantra, द्वादश ज्योतिर्लिंग मंत्र
Показать
Страницу в закладки Мои закладки
Все заметки Новая заметка Страницу в заметки