Загрузка страницы

श्री शक्रादया स्तुति || Chandipath - Shakradaya Stuti ||

Studio Sangeeta Presents - श्री शक्रादया स्तुति || Chandipath - Shakradaya Stuti ||

Album - Chandipath
Vocals - Chorus
Music Label - Studio Sangeeta
Song - Shakradaya Stuti

Lyrics -
ऋषिरुवाच ॥ १॥

शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ २॥

देव्या यया ततमिदं जगदात्मशक्त्या
निश्शेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ३॥

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥ ४॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ५॥

किं वर्णयाम तव रूपमचिन्त्यमेतत्
किं चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाद्भुतानि
सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ६॥

हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ७॥

यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ८॥

या मुक्तिहेतुरविचन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ॥ ९॥

शब्दात्मिका सुविमलर्ग्यजुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवी त्रयी भगवती भवभावनाय
वार्त्ता च सर्वजगतां परमार्त्ति हन्त्री ॥ १०॥

मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा ।
श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ११॥

ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ॥ १२॥

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान्मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन ॥ १३॥

देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ॥ १४॥

ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥ १५॥

धर्म्याणि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवतीप्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ १६॥

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥ १७॥

एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
संग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ॥ १८॥

दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी ॥ १९॥

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ॥ २०॥

दुर्वृत्तवृत्तशमन्ं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्त्रि हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ २१॥

केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ २२॥

त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्त-
मस्माकमुन्मदसुरारिभवं नमस्ते ॥ २३॥

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥ २४॥

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ २५॥

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ॥ २६॥

खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ॥ २७॥

ऋषिरुवाच ॥ २८॥

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ २९॥

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ३०॥

देव्युवाच ॥ ३१॥

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छतम् ॥ ३२॥

देवा उचुः ॥ ३३॥

भगवत्या कृतं सर्वं न किंचिदवशिष्यते ।
यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ ३४॥

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि ।
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ॥ ३५॥

यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ ३६॥

तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ३७॥

ऋषिरुवाच ॥ ३८॥

इति प्रसादिता देवैर्जगतोऽर्थे तथाऽत्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ३९॥

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ४०॥

पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ४१॥

रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते ॥ ४२॥

इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः ॥ ४४॥

Видео श्री शक्रादया स्तुति || Chandipath - Shakradaya Stuti || канала Studio Sangeeta
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
9 сентября 2017 г. 9:00:01
00:12:59
Другие видео канала
Shakradaya Stuti Full || Praful Dave || Arti Vandana ||Naresh Mahesh Kanodia || Brij Joshi || StutiShakradaya Stuti Full || Praful Dave || Arti Vandana ||Naresh Mahesh Kanodia || Brij Joshi || StutiFast Vishnu Sahasranamam 12 मिनट मेंFast Vishnu Sahasranamam 12 मिनट मेंGujarati Dutt Bavani | દત્ત બાવની | Parthiv Gohil | Gujarati Bhajan | SoormandirGujarati Dutt Bavani | દત્ત બાવની | Parthiv Gohil | Gujarati Bhajan | Soormandirश्री हनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN, Full HD Video, Shree Hanuman Chalisaश्री हनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN, Full HD Video, Shree Hanuman ChalisaSAKRADAY STUTI WITH GUJRATI  LYRICS ગુજરાતીTEXTSAKRADAY STUTI WITH GUJRATI LYRICS ગુજરાતીTEXTVishvambhari Stuti - Kinjal Dave - KD DigitalVishvambhari Stuti - Kinjal Dave - KD DigitalAnand No Garbo Full Gujarati Lyrical Video Fast આનંદનો ગરબો - Bahuchar Maa Garbo -No Ad During VideoAnand No Garbo Full Gujarati Lyrical Video Fast આનંદનો ગરબો - Bahuchar Maa Garbo -No Ad During Videoश्री सूक्त ( ऋग्वेद) Shri Suktam with Lyrics - (A Vedic Hymn Addressed to Goddess Lakshmi)श्री सूक्त ( ऋग्वेद) Shri Suktam with Lyrics - (A Vedic Hymn Addressed to Goddess Lakshmi)श्री हनुमान चालीसा Shree Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN I Morning Hanuman Ji Ka Bhajanश्री हनुमान चालीसा Shree Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN I Morning Hanuman Ji Ka Bhajanश्री कुञ्जिकास्तोत्रम | परमसिद्ध मंत्र | Shree Kunjika Stotram | Prem Parkash Dubey #Ambey Bhaktiश्री कुञ्जिकास्तोत्रम | परमसिद्ध मंत्र | Shree Kunjika Stotram | Prem Parkash Dubey #Ambey BhaktiDevyaparadha Kshamapan StotraDevyaparadha Kshamapan StotraMahishasura Mardini Stotram with Lyrics | Navratri 2022 | Anandmurti GurumaaMahishasura Mardini Stotram with Lyrics | Navratri 2022 | Anandmurti Gurumaaશ્રી શક્રાદય સ્તુતિ Shri Shakradaya Stuti with Gujarati lyrics ગુજરાતી Textશ્રી શક્રાદય સ્તુતિ Shri Shakradaya Stuti with Gujarati lyrics ગુજરાતી Textश्री सूक्त ( ऋग्वेद) Shri Suktam with Lyrics - (A Vedic Hymn Addressed to Goddess Lakshmi)श्री सूक्त ( ऋग्वेद) Shri Suktam with Lyrics - (A Vedic Hymn Addressed to Goddess Lakshmi)Shakradaya StutiShakradaya StutiDevi Kavacham - Argala Stotram - Kilak Stotram - Saptashati Stotram with Sanskrit  lyricsDevi Kavacham - Argala Stotram - Kilak Stotram - Saptashati Stotram with Sanskrit lyricsAnand No Garbo - FULL ALBUM || આનંદનો ગરબો ||Anand No Garbo - FULL ALBUM || આનંદનો ગરબો ||Damodar StutiDamodar StutiShiv Mahimna Stotram with lyrics - Pujya Rameshbhai OzaShiv Mahimna Stotram with lyrics - Pujya Rameshbhai Oza
Яндекс.Метрика