Загрузка страницы

Maa Durga Mantra || Aparajita stotram || अपराजिता स्तोत्र || Navaratri Special Mantra

Maa Durga Mantra | Aparajita stotram | अपराजिता स्तोत्र

अपराजितास्तोत्रम्
श्रीत्रैलोक्यविजया अपराजितास्तोत्रम् ।
ॐ नमोऽपराजितायै ।
ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः
वामदेव-बृहस्पति-मार्केण्डेया ऋषयः ।
गायत्र्युष्णिगनुष्टुब्बृहती छन्दांसि ।
लक्ष्मीनृसिंहो देवता ।
ॐ क्लीं श्रीं ह्रीं बीजम् ।
हुं शक्तिः ।
सकलकामनासिद्ध्यर्थं अपराजितविद्यामन्त्रपाठे विनियोगः ।
ॐ निलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् ।
शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ॥ १॥
शङ्खचक्रधरां देवी वैष्ण्वीमपराजिताम्
बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ॥ २॥
नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ॥ ३॥
मार्ककण्डेय उवाच -
शृणुष्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् ।
असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ॥ ४॥
ॐ नमो नारायणाय, नमो भगवते वासुदेवाय,
नमोऽस्त्वनन्ताय सहस्रशीर्षायणे, क्षीरोदार्णवशायिने,
शेषभोगपर्य्यङ्काय, गरुडवाहनाय, अमोघाय
अजाय अजिताय पीतवाससे,
ॐ वासुदेव सङ्कर्षण प्रद्युम्न, अनिरुद्ध,
हयग्रिव, मत्स्य कूर्म्म, वाराह नृसिंह, अच्युत,
वामन, त्रिविक्रम, श्रीधर राम राम राम ।
वरद, वरद, वरदो भव, नमोऽस्तु ते, नमोऽस्तुते, स्वाहा,
ॐ असुर-दैत्य-यक्ष-राक्षस-भूत-प्रेत-पिशाच-कूष्माण्ड-
सिद्ध-योगिनी-डाकिनी-शाकिनी-स्कन्दग्रहान्
उपग्रहान्नक्षत्रग्रहांश्चान्या हन हन पच पच
मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय
चूर्णय चूर्णय शङ्खेन चक्रेण वज्रेण शूलेन
गदया मुसलेन हलेन भस्मीकुरु कुरु स्वाहा ।
ॐ सहस्रबाहो सहस्रप्रहरणायुध,
जय जय, विजय विजय, अजित, अमित,
अपराजित, अप्रतिहत, सहस्रनेत्र,
ज्वल ज्वल, प्रज्वल प्रज्वल,
विश्वरूप बहुरूप, मधुसूदन, महावराह,
महापुरुष, वैकुण्ठ, नारायण,
पद्मनाभ, गोविन्द, दामोदर, हृषीकेश,
केशव, सर्वासुरोत्सादन, सर्वभूतवशङ्कर,
सर्वदुःस्वप्नप्रभेदन, सर्वयन्त्रप्रभञ्जन,
सर्वनागविमर्दन, सर्वदेवमहेश्वर,
सर्वबन्धविमोक्षण,सर्वाहितप्रमर्दन,
सर्वज्वरप्रणाशन, सर्वग्रहनिवारण,
सर्वपापप्रशमन, जनार्दन, नमोऽस्तुते स्वाहा ।
विष्णोरियमनुप्रोक्ता सर्वकामफलप्रदा ।
सर्वसौभाग्यजननी सर्वभीतिविनाशिनी ॥ ५॥
सर्वैंश्च पठितां सिद्धैर्विष्णोः परमवल्लभा ।
नानया सदृशं किङ्चिद्दुष्टानां नाशनं परम् ॥ ६॥
विद्या रहस्या कथिता वैष्णव्येषापराजिता ।
पठनीया प्रशस्ता वा साक्षात्सत्त्वगुणाश्रया ॥ ७॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ८॥
अथातः सम्प्रवक्ष्यामि ह्यभयामपराजिताम् ।
या शक्तिर्मामकी वत्स रजोगुणमयी मता ॥ ९॥
सर्वसत्त्वमयी साक्षात्सर्वमन्त्रमयी च या ।
या स्मृता पूजिता जप्ता न्यस्ता कर्मणि योजिता ।
सर्वकामदुधा वत्स शृणुष्वैतां ब्रवीमि ते ॥ १०॥
य इमामपराजितां परमवैष्णवीमप्रतिहतां
पठति सिद्धां स्मरति सिद्धां महाविद्यां
जपति पठति शृणोति स्मरति धारयति कीर्तयति वा
न तस्याग्निवायुवज्रोपलाशनिवर्षभयं,
न समुद्रभयं, न ग्रहभयं, न चौरभयं,
न शत्रुभयं, न शापभयं वा भवेत् ।
क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषि-विषगरगरदवशीकरण-
विद्वेष्णोच्चाटनवधबन्धनभयं वा न भवेत् ।
एतैर्मन्त्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।
ॐ नमोऽस्तुते ।
अभये, अनघे, अजिते, अमिते, अमृते, अपरे,
अपराजिते, पठति, सिद्धे जयति सिद्धे,
स्मरति सिद्धे, एकोनाशीतितमे, एकाकिनि, निश्चेतसि,
सुद्रुमे, सुगन्धे, एकान्नशे, उमे ध्रुवे, अरुन्धति,
गायत्रि, सावित्रि, जातवेदसि, मानस्तोके, सरस्वति,
धरणि, धारणि, सौदामनि, अदिति, दिति, विनते,
गौरि, गान्धारि, मातङ्गी कृष्णे, यशोदे, सत्यवादिनि,
ब्रह्मवादिनि, कालि, कपालिनि, करालनेत्रे, भद्रे, निद्रे,
सत्योपयाचनकरि, स्थलगतं जलगतं अन्तरिक्षगतं
वा मां रक्ष सर्वोपद्रवेभ्यः स्वाहा ।
यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
म्रियते बालको यस्याः काकवन्ध्या च या भवेत् ॥ ११॥
धारयेद्या इमां विद्यामेतैर्दोषैर्न लिप्यते ।
गर्भिणी जीववत्सा स्यात्पुत्रिणी स्यान्न संशयः ॥ १२॥
भूर्जपत्रे त्विमां विद्यां लिखित्वा गन्धचन्दनैः ।
एतैर्दोषैर्न लिप्येत सुभगा पुत्रिणी भवेत् ॥ १३॥
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
शस्त्रं वारयते ह्योषा समरे काण्डदारुणे ॥ १४॥
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाश्यति च व्यथाम् ॥
शिरोरोगज्वराणां न नाशिनी सर्वदेहिनाम् ॥ १५॥
इत्येषा कथिता विध्या अभयाख्याऽपराजिता ।
एतस्याः स्मृतिमात्रेण भयं क्वापि न जायते ॥ १६॥
नोपसर्गा न रोगाश्च न योधा नापि तस्कराः ।
न राजानो न सर्पाश्च न द्वेष्टारो न शत्रवः ॥१७॥
यक्षराक्षसवेताला न शाकिन्यो न च ग्रहाः ।
अग्नेर्भयं न वाताच्व न स्मुद्रान्न वै विषात् ॥ १८॥
कार्मणं वा शत्रुकृतं वशीकरणमेव च ।
उच्चाटनं स्तम्भनं च विद्वेषणमथापि वा ॥ १९॥
न किञ्चित्प्रभवेत्तत्र यत्रैषा वर्ततेऽभया ।
पठेद् वा यदि वा चित्रे पुस्तके वा मुखेऽथवा ॥ २०॥
हृदि वा द्वारदेशे वा वर्तते ह्यभयः पुमान् ।
हृदये विन्यसेदेतां ध्यायेद्देवीं चतुर्भुजाम् ॥ २१॥
रक्तमाल्याम्बरधरां पद्मरागसमप्रभाम् ।
पाशाङ्कुशाभयवरैरलङ्कृतसुविग्रहाम् ॥ २२॥
साधकेभ्यः प्रयच्छन्तीं मन्त्रवर्णामृतान्यपि ।
नातः परतरं किञ्चिद्वशीकरणमनुत्तमम् ॥ २३॥
रक्षणं पावनं चापि नात्र कार्या विचारणा ।
प्रातः कुमारिकाः पूज्याः खाद्यैराभरणैरपि ।
तदिदं वाचनीयं स्यात्तत्प्रीत्या प्रीयते तु माम् ॥ २४॥
ॐ अथातः सम्प्रवक्ष्यामि विद्यामपि महाबलाम् ।
सर्वदुष्टप्रशमनीं सर्वशत्रुक्षयङ्करीम् ॥ २५॥
दारिद्र्यदुःखशमनीं दौर्भाग्यव्याधिनाशिनीम् ।
भूतप्रेतपिशाचानां यक्षगन्धर्वरक्षसाम् ॥ २६॥
डाकिनी शाकिनी-स्कन्द-कूष्माण्डानां च नाशिनीम् ।
महारौद्रिं महाशक्तिं सद्यः प्रत्ययकारिणीम् ॥ २७॥
गोपनीयं प्रयत्नेन सर्वस्वं पार्वतीपतेः ।
तामहं ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ २८॥
एकान्हिकं द्व्यन्हिकं च चातुर्थिकार्द्धमासिकम् ।
द्वैमासिकं त्रैमासिकं तथा चातुर्मासिकम् ॥ २९
पाञ्चमासिकं षाङ्मासिकं वातिक पैत्तिकज्वरम् ।
श्लैष्पिकं सात्रिपातिकं तथैव सततज्वरम् ॥ ३०
मौहूर्तिकं पैत्तिकं शीतज्वरं विषमज्वरम् ।

Видео Maa Durga Mantra || Aparajita stotram || अपराजिता स्तोत्र || Navaratri Special Mantra канала BhaktiCare
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
20 сентября 2018 г. 15:30:01
00:28:11
Другие видео канала
अपराजिता स्तोत्र | हे स्तोत्र नकारात्मकता आणि अडचणी नष्ट करते | दुर्गा माता स्तोत्रअपराजिता स्तोत्र | हे स्तोत्र नकारात्मकता आणि अडचणी नष्ट करते | दुर्गा माता स्तोत्रमहामृत्युंजय मंत्र 108 times I Mahamrityunjay Mantra I SHANKAR SAHNEY l Full HD Video Songमहामृत्युंजय मंत्र 108 times I Mahamrityunjay Mantra I SHANKAR SAHNEY l Full HD Video SongBaglamukhi Mantra | बगलामुखी मंत्र | Baglamukhi Devi Mantra 108 Times | Durga Vedic mantra ChantBaglamukhi Mantra | बगलामुखी मंत्र | Baglamukhi Devi Mantra 108 Times | Durga Vedic mantra Chantबगलामुखी त्रैलोक्य विजय कवच  Baglamukhi Kavachबगलामुखी त्रैलोक्य विजय कवच Baglamukhi KavachSarvarishta Nivaran Stotra | सर्वारिष्ट निवारण स्तोत्र | श्री भृगुसंहिता | with lyricsSarvarishta Nivaran Stotra | सर्वारिष्ट निवारण स्तोत्र | श्री भृगुसंहिता | with lyricsMa aparajita Stotram - This stotram that always wins - Powerful StotramMa aparajita Stotram - This stotram that always wins - Powerful Stotramश्री त्रैलोक्य विजया अपराजिता स्तोत्र | शत्रु को परास्त करने वाला स्तोत्र | Aparajita Stotra |श्री त्रैलोक्य विजया अपराजिता स्तोत्र | शत्रु को परास्त करने वाला स्तोत्र | Aparajita Stotra |अब तक का सबसे कम समय मे गाया गया सम्पूर्ण सुन्दरकाण्ड पाठ ! Sampurn SunderKand #Ambeybhaktiअब तक का सबसे कम समय मे गाया गया सम्पूर्ण सुन्दरकाण्ड पाठ ! Sampurn SunderKand #AmbeybhaktiVishnu Sahasranamam Full Version OriginalVishnu Sahasranamam Full Version Originalअपराजिता स्तोत्र हिंदी अनुवाद सहित (aparajita stotra hindi)अपराजिता स्तोत्र हिंदी अनुवाद सहित (aparajita stotra hindi)Lord Shiva Sahasranam Stotram - श्री शिव सहस्रनाम स्तोत्रम् || Spiritual ActivityLord Shiva Sahasranam Stotram - श्री शिव सहस्रनाम स्तोत्रम् || Spiritual ActivityMOST POWERFUL SHRI KALI SAHASRANAMA STOTRAM | 1008 NAMES OF KALI MAA | श्री काली सहस्त्रनाम स्तोत्रमMOST POWERFUL SHRI KALI SAHASRANAMA STOTRAM | 1008 NAMES OF KALI MAA | श्री काली सहस्त्रनाम स्तोत्रमGayatri Mantra 108 times Anuradha Paudwal I Full Audio Song I T-Series Bhakti SagarGayatri Mantra 108 times Anuradha Paudwal I Full Audio Song I T-Series Bhakti Sagarत्रैलोक्य विजय अपराजिता स्तोत्र | Aparajita Stotra | By Acharya Anand Pathak |त्रैलोक्य विजय अपराजिता स्तोत्र | Aparajita Stotra | By Acharya Anand Pathak |कुबेर अष्टलक्ष्मी धनप्राप्ति मंत्र | Kubera Ashta Lakshmi Mantra 108कुबेर अष्टलक्ष्मी धनप्राप्ति मंत्र | Kubera Ashta Lakshmi Mantra 108बजरंग बाण Bajrang Baan Lata Mangeshkar I Shri Hanuman Chalisa I Full Video Songबजरंग बाण Bajrang Baan Lata Mangeshkar I Shri Hanuman Chalisa I Full Video Songअपराजिता स्तोत्रं | Aparajita Stotram With Lyrics | Most Powerful Durga Mantra | Chants Of Deviअपराजिता स्तोत्रं | Aparajita Stotram With Lyrics | Most Powerful Durga Mantra | Chants Of Devi@गुरु भक्ती सिद्ध कुंजिका स्तोत्र 11 Timesयास्तोत्राच महत्व म्हणजे सप्तशती चा पाठ केल्याच फळ मिळते@गुरु भक्ती सिद्ध कुंजिका स्तोत्र 11 Timesयास्तोत्राच महत्व म्हणजे सप्तशती चा पाठ केल्याच फळ मिळतेRam Raksha Stotra Full Audio Song By Anuradha PaudwalRam Raksha Stotra Full Audio Song By Anuradha Paudwal
Яндекс.Метрика