भग्न: पिष्टघट: | तृतीयः पाठः | संस्कृत | कक्षा_पंचम् Saraswati Shishu Vidya Mandir #studywithdular
नमस्कार
बच्चों इस विडियो में Class 5th Sanskrit Ch 3 भग्न:_पिष्टघटं की स्टडी करवाया गया है और उसके अर्थ भी करवाया गया है। आप सभी इस विडियो को ध्यान पूर्वक देखकर इसके अर्थ को समझें और इसे याद भी करें। धन्यवाद।
#SanskritClass5th
#mitra_sambhashnam
#भग्न:_पिष्टघटं
#संस्कृत _कक्षा_पंचम्
#StudyWithDular
#SaraswatiShishuVidyaMandir
#cbsecourse
#cbseboard
#cbseschools
#संस्कृत_साहित्य
#तृतीय:_पाठ:
अभ्यासाः
१. सुरेन्द्रः मातुलगृहतः आगतवान्। तत्र कः किं करोति स्म इति सः मातरं वदति। तदनुसारं रिक्तस्थानानि पूरयतु :-
(पाकः, ध्यानम्, पूजा, निद्रा, पठनम्, योगासनम्, सम्मार्जनं, लालनम्)
(क) मातुलानी पाकं करोति स्म।
(ख) मातामहः ध्यानं करोति स्म।
(ग) मातुलः पूजां करोति स्म।
(घ) रेखा निद्रां करोति स्म।
(ङ) सुलेखा पठनं करोति स्म।
(च) राघवः योगासनं करोति स्म।
(छ) श्रीलेखा सम्मार्जनं करोति स्म।
(ज) मातामही लालनं करोति स्म।
२. एतेषां प्रश्नानाम् उत्तराणि लिखतु :-
(क) नगरे कः वसति स्म ?
उत्तर- नगरे एक दरिद्रः वसति स्म।
(ख) सः पिष्टघटं कुत्र अवलम्बितवान्?
उत्तर- सः पिष्टघटं नागदन्ते अवलम्बितवान् ।
(ग) सः रात्रिकाले किं विचारितवान् ?
उत्तर- सः रात्रिकाले विचारितवान् - यदि देशे दुर्भिक्ष: भविष्यति तदा एतस्य पिष्टघटस्य मूल्यं शतरूप्यकाणं मूल्यं भविष्यति।
(घ) दरिद्रः पुत्रस्य किम् इति नामकरणं करिष्यति ?
उत्तर- दरिद्र: पुत्रस्य नामकरणं देवशर्मा इति करिष्यति।
नामकरण पादप्रहारेणा पिष्टघटः नहलष्यति।
(ङ) पिष्टघटः कथं नष्टः ? दरिद्रस्य पादप्र
उत्तर- पिष्टघटः दरिद्रस्य पादप्रहारेण नष्ट:।
३. विवेकः श्वः विद्यालयं न गमिष्यति। सः चिकित्सालयं गमिष्यति। तत्र चिकित्सकं द्रक्ष्यति। तेन सह सम्भाषणं करिष्यति। स्वस्य अस्वास्थ्यं निवेयिष्यति।
विवेकः श्वः किं किं करिष्यति इति उपरि लिखितम् अस्ति। भवान् श्वः किं किं करिष्यति इति अधः लिखतु।
यथा
(क) अहं श्वः देहलीं गमिष्यामि। तत्र अहं राष्ट्रपतिभवनं गमिष्यामि।
(ख) अहं भारत द्वारं द्रक्ष्यामि।
(ग) अहं कुतुबमीनारं द्रक्ष्यामि।
(घ) अहं संसदभवनां गमिष्यामि।
४. शैलजा सर्वकारीय-विद्यालये शिक्षिका। 'श्वः विद्यालयं न गमिष्यामि' इति निश्चयं कृतवती सा। सा "श्वः किं किं करिष्यामि" इति योजनां कृतवती। सा योजना अधः सूचिता अस्ति। रिक्तस्थानं योग्येन भविष्यत्कालरूपेण पूरयतु :-
(गमिष्यामि, क्रेष्यामि, स्वीकरिष्यामि, श्रोष्यामि, प्रक्षालयिष्यामि, पास्यामि, पठिष्यामि, करिष्यामि, द्रक्ष्यामि, प्रत्यागमिष्यामि)
(क) श्वः अहम् अवकाशं स्वीकरिष्यामि।
(ख) प्रातः उत्थाय वस्त्राणि प्रक्षालयिष्यामि।
(ग) प्रातः अष्टवादने रामनगरं गमिष्यामि।
(घ) तत्र एका शाटिका क्रेष्यामि।
(ङ) आम्रफलस्य रसं पास्यामि।
(च) सायं पुष्पोद्याने विहारं 'करिष्यामि।
(छ) पञ्चवादने कलामन्दिरे सङ्गीता श्रोष्यामि।
(ज) षड्वादने गृहं प्रत्यागमिष्यामि।
(झ) भोजनानन्तरं दूरदर्शने धारावाहिकम् द्रक्ष्यामि।
(ञ) सखीगृहतः आनीतं कथापुस्तकं पठिष्यामि।
५. एतेषां वाक्यानां भविष्यत्कालवाक्यानि लिखतु :-
यथा सतीशः रामायणं पठति।
सतीशः रामायणं पठिष्यति।
(क) निर्मला पूजां करोति। - निर्मला पूजां करिष्यति।
(ख) रज्जनः आचार्य नमति। - रज्जतः आचार्यं नंयस्ति।
(ग) ललिता जलं पिबति। - ललिता जलं पास्यति।
(घ) गोविन्दः आसन्दे उपविशति। - गोविन्द: आसन्दे उपवेक्ष्यति।
(ङ) अहं दुर्गुणं त्यजामि । - अहं दुर्गुणं त्यक्ष्यामि।
६. एतेषां वाक्यानां बहुवचनवाक्यानि लिखतु :-
यथा बालकः रसगोलकं खादिष्यति।
(क) शिक्षकः पुस्तकं दास्यति। - शिक्षकः पुस्तकं दास्यन्ति।
(ख) शिक्षिका उत्तरं वक्ष्यति। - शिक्षकाः उत्तरं वक्ष्यन्ति।
(ग) छात्रः गीतं श्रोष्यति। - छात्रः गीतं श्रोष्यन्ति।
(घ) बालिका प्रश्नं प्रक्ष्यति। - बालिका: प्रश्नं प्रक्ष्यन्ति ।
(ङ) अहं देशं रक्षिष्यामि। - अहं देशं रक्षिष्यामः।
Видео भग्न: पिष्टघट: | तृतीयः पाठः | संस्कृत | कक्षा_पंचम् Saraswati Shishu Vidya Mandir #studywithdular канала Study With Dular
बच्चों इस विडियो में Class 5th Sanskrit Ch 3 भग्न:_पिष्टघटं की स्टडी करवाया गया है और उसके अर्थ भी करवाया गया है। आप सभी इस विडियो को ध्यान पूर्वक देखकर इसके अर्थ को समझें और इसे याद भी करें। धन्यवाद।
#SanskritClass5th
#mitra_sambhashnam
#भग्न:_पिष्टघटं
#संस्कृत _कक्षा_पंचम्
#StudyWithDular
#SaraswatiShishuVidyaMandir
#cbsecourse
#cbseboard
#cbseschools
#संस्कृत_साहित्य
#तृतीय:_पाठ:
अभ्यासाः
१. सुरेन्द्रः मातुलगृहतः आगतवान्। तत्र कः किं करोति स्म इति सः मातरं वदति। तदनुसारं रिक्तस्थानानि पूरयतु :-
(पाकः, ध्यानम्, पूजा, निद्रा, पठनम्, योगासनम्, सम्मार्जनं, लालनम्)
(क) मातुलानी पाकं करोति स्म।
(ख) मातामहः ध्यानं करोति स्म।
(ग) मातुलः पूजां करोति स्म।
(घ) रेखा निद्रां करोति स्म।
(ङ) सुलेखा पठनं करोति स्म।
(च) राघवः योगासनं करोति स्म।
(छ) श्रीलेखा सम्मार्जनं करोति स्म।
(ज) मातामही लालनं करोति स्म।
२. एतेषां प्रश्नानाम् उत्तराणि लिखतु :-
(क) नगरे कः वसति स्म ?
उत्तर- नगरे एक दरिद्रः वसति स्म।
(ख) सः पिष्टघटं कुत्र अवलम्बितवान्?
उत्तर- सः पिष्टघटं नागदन्ते अवलम्बितवान् ।
(ग) सः रात्रिकाले किं विचारितवान् ?
उत्तर- सः रात्रिकाले विचारितवान् - यदि देशे दुर्भिक्ष: भविष्यति तदा एतस्य पिष्टघटस्य मूल्यं शतरूप्यकाणं मूल्यं भविष्यति।
(घ) दरिद्रः पुत्रस्य किम् इति नामकरणं करिष्यति ?
उत्तर- दरिद्र: पुत्रस्य नामकरणं देवशर्मा इति करिष्यति।
नामकरण पादप्रहारेणा पिष्टघटः नहलष्यति।
(ङ) पिष्टघटः कथं नष्टः ? दरिद्रस्य पादप्र
उत्तर- पिष्टघटः दरिद्रस्य पादप्रहारेण नष्ट:।
३. विवेकः श्वः विद्यालयं न गमिष्यति। सः चिकित्सालयं गमिष्यति। तत्र चिकित्सकं द्रक्ष्यति। तेन सह सम्भाषणं करिष्यति। स्वस्य अस्वास्थ्यं निवेयिष्यति।
विवेकः श्वः किं किं करिष्यति इति उपरि लिखितम् अस्ति। भवान् श्वः किं किं करिष्यति इति अधः लिखतु।
यथा
(क) अहं श्वः देहलीं गमिष्यामि। तत्र अहं राष्ट्रपतिभवनं गमिष्यामि।
(ख) अहं भारत द्वारं द्रक्ष्यामि।
(ग) अहं कुतुबमीनारं द्रक्ष्यामि।
(घ) अहं संसदभवनां गमिष्यामि।
४. शैलजा सर्वकारीय-विद्यालये शिक्षिका। 'श्वः विद्यालयं न गमिष्यामि' इति निश्चयं कृतवती सा। सा "श्वः किं किं करिष्यामि" इति योजनां कृतवती। सा योजना अधः सूचिता अस्ति। रिक्तस्थानं योग्येन भविष्यत्कालरूपेण पूरयतु :-
(गमिष्यामि, क्रेष्यामि, स्वीकरिष्यामि, श्रोष्यामि, प्रक्षालयिष्यामि, पास्यामि, पठिष्यामि, करिष्यामि, द्रक्ष्यामि, प्रत्यागमिष्यामि)
(क) श्वः अहम् अवकाशं स्वीकरिष्यामि।
(ख) प्रातः उत्थाय वस्त्राणि प्रक्षालयिष्यामि।
(ग) प्रातः अष्टवादने रामनगरं गमिष्यामि।
(घ) तत्र एका शाटिका क्रेष्यामि।
(ङ) आम्रफलस्य रसं पास्यामि।
(च) सायं पुष्पोद्याने विहारं 'करिष्यामि।
(छ) पञ्चवादने कलामन्दिरे सङ्गीता श्रोष्यामि।
(ज) षड्वादने गृहं प्रत्यागमिष्यामि।
(झ) भोजनानन्तरं दूरदर्शने धारावाहिकम् द्रक्ष्यामि।
(ञ) सखीगृहतः आनीतं कथापुस्तकं पठिष्यामि।
५. एतेषां वाक्यानां भविष्यत्कालवाक्यानि लिखतु :-
यथा सतीशः रामायणं पठति।
सतीशः रामायणं पठिष्यति।
(क) निर्मला पूजां करोति। - निर्मला पूजां करिष्यति।
(ख) रज्जनः आचार्य नमति। - रज्जतः आचार्यं नंयस्ति।
(ग) ललिता जलं पिबति। - ललिता जलं पास्यति।
(घ) गोविन्दः आसन्दे उपविशति। - गोविन्द: आसन्दे उपवेक्ष्यति।
(ङ) अहं दुर्गुणं त्यजामि । - अहं दुर्गुणं त्यक्ष्यामि।
६. एतेषां वाक्यानां बहुवचनवाक्यानि लिखतु :-
यथा बालकः रसगोलकं खादिष्यति।
(क) शिक्षकः पुस्तकं दास्यति। - शिक्षकः पुस्तकं दास्यन्ति।
(ख) शिक्षिका उत्तरं वक्ष्यति। - शिक्षकाः उत्तरं वक्ष्यन्ति।
(ग) छात्रः गीतं श्रोष्यति। - छात्रः गीतं श्रोष्यन्ति।
(घ) बालिका प्रश्नं प्रक्ष्यति। - बालिका: प्रश्नं प्रक्ष्यन्ति ।
(ङ) अहं देशं रक्षिष्यामि। - अहं देशं रक्षिष्यामः।
Видео भग्न: पिष्टघट: | तृतीयः पाठः | संस्कृत | कक्षा_पंचम् Saraswati Shishu Vidya Mandir #studywithdular канала Study With Dular
Комментарии отсутствуют
Информация о видео
19 мая 2025 г. 6:25:51
00:10:42
Другие видео канала