Загрузка страницы

Aigiri Nandini With Lyrics | Mahishasura Mardini Stotram | Ankita Kundu

jaya jaya.........Aigiri Nandini Nanditha Medhini' is a traditional Maa Durga Stotram penned down by Sri Sri Adi Shankaracharya. Mahishasur Mardini is an incarnation of Goddess Durga which was created to kill the demon Mahishasura. Mahishasur Mardini is the fierce form of Goddess Durga where she is depicted with 10 arms, riding on a lion and carrying weapons.

Full Lyrics
-------------------------------------------------------------
aigiri nandini nandita medini viśva-vinodini nandanute
girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖

suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |
danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
jaya jaya.... ‖ 2 ‖

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅga-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya..... ‖ 3 ‖

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śuṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya.... ‖ 4 ‖

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
chatura-vichāra-dhurīṇa-mahāśiva-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya.... ‖ 5 ‖
ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā’mala-śūlakare |
Dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-dig makare
jaya jaya... ‖ 6‖
ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-rate
jaya jaya.... ‖ 7 ‖

dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya.... ‖ 8 ‖
suralalanā-tatatheyi-tatheyi-krithābhinayodara-nṛtya-rate
Krtha-kuku Thah-kuku Thogada Dhaadika Thaala Kuthuhala Gaana-Rate|
Dhudhu Kutta Dhukkutta Dhimdhimi Tadhvani Dheera Mrdgangani Naada-Rate
jaya jaya.... ‖ 9 ‖

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
Bhaṇa-Bhaṇa-Bhiñjhimi-Bimkṛata-nūpura-śiñjita-mohitabhūtapate |
Natitha Nattaardhala Teena Tanaayaka naattita-Naattya Su-Gaana - Rate
jaya jaya.....‖ 10 ‖

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya.... ‖ 11 ‖

Sahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
virachitavallika-pallika-mallika-Dhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā’ruṇa-tallaja-pallava-sallalite
jaya jaya..... ‖ 12 ‖

aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya.... ‖ 13 ‖

kamaladaḻāmala-komala-kānti-kalākalitā’mala-bhālalathe
sakala-vilāsakaḻā-nilayakrama-keḻichalat-kala haṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḻi-Milad-baku Laali-Kule
jaya jaya...‖ 14 ‖

kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjumate
milita-Pulinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-sadguṇa-sambhṛta-keḻitale
jaya jaya.... ‖ 15 ‖

kaṭitaṭa-pīta-dukūla-vichitra-mayūkadi-raskṛita-chandraruche
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche |
jita-kanakāchalamauḻi-madorjita-nirbharakuñjara-kumbha-kuche
jaya jaya.... 16 ‖

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya.... ‖ 17 ‖

padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ saśive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya......‖ 18 ‖

Kanagala satkala-Sindhu-Jalai Ranu Sinchinu Te-Gunna-Rangga-Bhuvam
Bhajatisa Kimna Sachhi-Kucha-Kumbha-Tatee-Parirambha-Sukhaa Nubhavam
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya......... ‖ 19 ‖

Tava-Vima Lenduku Lam-Vada-ne Nunduma lamsaka lamnanu Koola-Yate
Kimu Puru Huuta Pureendu Mukhee Sumu khee Bhirasu Vimukhee-Kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya......... ‖ 20 ‖

Ayi Mayi Diina Dayaalu-Tayaa Krpa Yayva dvayaa Bhavi Tavya Mume
Ayi Jagato Janani Krpa Yaasiya Thaasitha Thanu-Mitha-Sirathe
Yadu chita matra bhavat yura ree kuru taa-duru taapama Paa kurute
jaya jaya......... ‖ 21 ‖
------------------------------------------------------------------------------------------------------
Language: Sanskrit
Lyrics: Sri Sri Adi Shankaracharya
Singer: Ankita Kundu
Music Produced, Arranged, Mixed and Mastered by Avinash Basutkar

Видео Aigiri Nandini With Lyrics | Mahishasura Mardini Stotram | Ankita Kundu канала Ankita Kundu
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
17 октября 2021 г. 10:55:53
00:12:43
Яндекс.Метрика